心经梵唱,可能是最美版本Buddhist Heart Sutra in Sanskrit

作者: BrightRivers分类: MV 发布时间: 2024-04-26 12:31:16 浏览:15048 次

心经梵唱,可能是最美版本Buddhist Heart Sutra in Sanskrit

BrightRivers:
8:22 na rūpaṃ na śabdao na gandho na raso spraṣṭavya na dharmāḥ 8:32 na cakṣur na dhātur yāvanna mano vijñānadhāturna vidyā 8:43 nāvidyā na vidyākṣāyo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo 9:00 na duḥkho na samudayo na nirodho na mārgā na jñānaṃ na prāptistasmācchāriputra aprāptitvād 9:18 boddhisattvānāṃ 9:21 prajñāpāramitāmāśritya viharatyacittā varaṇaḥ 9:30 cittāvaraṇanāstivādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ tryadhvavyavasthitāḥ sarvabuddhāḥ 9:48 prajñāpāramitāmāśrityānuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ 9:59 tasmājjñātavyaṃ prajñāpāramitāmahāmantro mahāvidyāmamtro nutttaramantro samasamamantra 10:18 sarvaduḥkhapraśamanaḥ satyamamithyatvā prajñāpāramitāyāmukto mantraḥ tadyathā 10:34 gate gate pāragate pārasaṃgate bodhi svāhā Closing - Mahamantra.end 11:10 SING ALONG & CROSS OVER TO THE OTHER SHORE!

BrightRivers:
First Part- Invocation. 0:07 oṃ namo bhagavatyai āryaprajñāpāramitāyai 3:48 oṃ namo 6:19 namaḥ sarvajñāya

蓝翊淇:
随喜赞叹,感恩所有的一切,南无观自在菩萨

BrightRivers:
Middle - Text itself. 6:34 āryalokiteśvarabodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramaṇo vyavalokayati sma 6:49 paṃca skandhāḥ 6:52 tāṃsca svabhāvaśūnyān paśyati sma 7:00 iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpānna pṛthakśūnyatā śūnyatāyā na pṛthagrūpaṃ yadrūpaṃ sā śūnyatā 7:24 yā śūnyatā tadrūpaṃ 7:28 evameva vedanasaṃjñāsaṃskravijñānāni 7:36 iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā avimala nonā na paripūrṇāḥ 7:55 tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskāro na vijñānāṃ 8:11 na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā na kāyo na manaḥ

yrhhbili:
9:59 tasmāj jñātavyaṃ prajñāpāramitāmahāmantro 故知般若波罗蜜多,是大神咒 mahāvidyāmamtro nutttaramantro samasamamantra 是大明咒,是无上咒,是无等等咒 10:18 sarvaduḥkhapraśamanaḥ satyamamithyatvā 能除一切苦,真实不虚 prajñāpāramitāyāmukto mantraḥ tadyathā 故说般若波罗蜜多咒,即说咒曰: 10:34 gate gate pāragate pārasaṃgate bodhi svāhā 揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。 去吧去吧,去到彼岸,一同去彼岸,愿早日觉悟。观自在菩萨,行深般若波罗蜜多时。照见五蕴皆空,度一切苦厄。 舍利子,色不异空,空不异色,色即是空,空即是色,受想行识亦复如是。舍利子,是诸法空相,不生不灭,不垢不净,不增不减。 是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界。无无明,亦无无明尽,乃至无老死,亦无老死尽。无苦集灭道,无智亦无得。以无所得故,菩提萨埵,依般若波罗蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。 故知般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。 故说般若波罗蜜多咒,即说咒曰:揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。

yrhhbili:
6:34 āryalokiteśvarabodhisattvo 观自在菩萨, gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramaṇo 行深般若波罗蜜多时 vyavalokayati sma 照见 6:49 paṃca skandhāḥtāṃsca svabhāvaśūnyān paśyati sma 五蕴皆空,度一切苦厄 7:00 iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpānna pṛthakśūnyatā śūnyatāyā na pṛthagrūpaṃ yadrūpaṃ sā śūnyatā yād śūnyatā sa rūpaṃ 舍利子,色不异空,空不异色,色即是空,空即是色,7:28 evameva vedanasaṃjñāsaṃskravijñānāni 受想行识亦复如是。 7:36 iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā avimala nonā na paripūrṇāḥ 舍利子,是诸法空相,不生不灭,不垢不净,不增不减。 7:55 tasmācchāriputra śūnyatāyāṃna rūpaṃ 是故空中无色 na vedanā na saṃjñā na saṃskāro na vijñānāṃ 无受想行识

yrhhbili:
8:11 na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā na kāyo na manaḥ 无眼耳鼻舌身意 8:22 na rūpaṃ na śabdao na gandho na raso spraṣṭavya na dharmāḥ 无色声香味触法 8:32 na cakṣur na dhātur yāvanna mano vijñānadhātur 无眼界,乃至无意识界 8:43 na vidyā nā vidyā na vidyākṣāyo nāvidyākṣayo 无无明,亦无无明尽, yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo 乃至无老死,亦无老死尽 9:00 na duḥkho na samudayo na nirodho na mārgā 无苦集灭道 na jñānaṃ na prāp 无智亦无得 tistasmācchāriputra aprāptitvād 以无所得故 9:18 boddhisattvānāṃ 菩提萨埵 9:21 prajñāpāramitām āśritya 依般若波罗蜜多故 viharaty acittā varaṇaḥ 心无挂碍, 9:30 cittāvaraṇanāstivād atrasto 无挂碍故,无有恐怖 viparyāsātikrānto niṣṭha nirvāṇaḥ 远离颠倒梦想,究竟涅槃 tryadhvavyavasthitāḥ sarvabuddhāḥ 三世诸佛 9:48 prajñāpāramitām 依般若波罗蜜多故 āśrityānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ 得阿耨多罗三藐三菩提

骑着毛驴赶撞坦克:
听到后面咒部分 哭了 旧人识途归故乡 的感觉。

治愈 佛教歌曲 心经 梵语 最美 佛教 静心 梵语心经

如果觉得我的文章对您有用,请随意打赏。您的支持将鼓励我继续创作!